Laxmi Pooja with Abhishek-Aradhana-Ashirwad with lyrics

Laxmi Pooja with Abhishek-Aradhana-Ashirwad with lyrics

Laxmi pooja done with a grand Abhishek, Aradhna and Ashirvad. Share and watch with all your friends and family to get the blessings of goddess Laxmi. You Can Chant toghter

Subscribe to our “One Dharmic Message Everyday” program by sending a WhatsApp to +1 647 964 4790 with your name, Location & language or by joining our Telegram Chanel by clicking https://t.me/bharatmarg1 ? ? Jai Mata Di !!

Mantrams Chanted here are

AŚHṬA LAKŚHMĪ STOTRAM

ādilakśhmi
sumanasa vandita sundari mādhavi, candra sahodari hemamaye
munigaṇa vandita mokśhapradāyani, mañjula bhāśhiṇi vedanute |
paṅkajavāsini deva supūjita, sadguṇa varśhiṇi śāntiyute
jaya jayahe madhusūdana kāmini, ādilakśhmi paripālaya mām ‖ 1 ‖dhānyalakśhmi
ayikali kalmaśha nāśini kāmini, vaidika rūpiṇi vedamaye
kśhīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranute |
maṅgaḻadāyini ambujavāsini, devagaṇāśrita pādayute
jaya jayahe madhusūdana kāmini, dhānyalakśhmi paripālaya mām ‖ 2 ‖

dhairyalakśhmi
jayavaravarśhiṇi vaiśhṇavi bhārgavi, mantra svarūpiṇi mantramaye
suragaṇa pūjita śīghra phalaprada, GYāna vikāsini śāstranute |
bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
jaya jayahe madhu sūdhana kāmini, dhairyalakśhmī paripālaya mām ‖ 3 ‖

gajalakśhmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |
harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
jaya jayahe madhusūdana kāmini, gajalakśhmī rūpeṇa pālaya mām ‖ 4 ‖

santānalakśhmi
ayikhaga vāhini mohini cakriṇi, rāgavivardhini GYānamaye
guṇagaṇavāradhi lokahitaiśhiṇi, saptasvara bhūśhita gānanute |
sakala surāsura deva munīśvara, mānava vandita pādayute
jaya jayahe madhusūdana kāmini, santānalakśhmī paripālaya mām ‖ 5 ‖

vijayalakśhmi
jaya kamalāsini sadgati dāyini, GYānavikāsini gānamaye
anudina marcita kuṅkuma dhūsara, bhūśhita vāsita vādyanute |
kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
jaya jayahe madhusūdana kāmini, vijayalakśhmī paripālaya mām ‖ 6 ‖

vidyālakśhmi
praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
maṇimaya bhūśhita karṇavibhūśhaṇa, śānti samāvṛta hāsyamukhe |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
jaya jayahe madhusūdana kāmini, vidyālakśhmī sadā pālaya mām ‖ 7 ‖

dhanalakśhmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute |
veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
jaya jayahe madhusūdana kāmini, dhanalakśhmi rūpeṇā pālaya mām ‖ 8 ‖

phalaśṛti
ślo‖ aśhṭalakśhmī namastubhyaṃ varade kāmarūpiṇi |
viśhṇuvakśhaḥ sthalā rūḍhe bhakta mokśha pradāyini ‖

ślo‖ śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ |
jaganmātre ca mohinyai maṅgaḻaṃ śubha maṅgaḻaṃ ‖

Laxmi Mata Stuti

Lakshmi Ksheera Samudra Raaja Tanaya
Sree Ranga Dhaameshvari
Daasi Bhootha Samasata Deva Vanithaam
Lokaika Deepankuram
Sreeman Manda Kataaksha Labdha Vibhava
Brahmendra Gangaadharam
Tvaam Trailokya Kudumbineem
Sarasijam Vande Mukunda Priyaam
Mattannamami  Kamalayae  Kamalaya taksha
Sri Vishnu hrut  kamala vasani  viswa mata
Ksheerodajae kamala komali garbha gowri
Lakshmeem  praseeda satatam namatam saranyam

Laxmi Gayatri 
                                                                 

‘Om Mahalakshmi Cha Vidmahe

Vishnu patnyai cha dhimahi

Tanno Lakshmihi prachodayat’

Mahalaxmi Ashtotrh
      1.  Om Vikrityai Namah
      2.  Om Vidyayai Namah
      3.  Om Sarvabhutahitapradayai Namah
      4. Om Shraddhayai Namah
      5.  Om Vibhutyai Namah
      6.  Om Surabhyai Namah
      7. Om Paramatmikayai Namah
      8. Om Vache Namah
      9. Om Padmalayayai Namah
      10.  Om Padmayai Namah
      11. Om Shuchaye Namah
      1.  Om Swahayai Namah
      2.  Om Swadhayai Namah
      3. Om Sudhayai Namah
      4.  Om Dhanyayai Namah
      5.  Om Hiranmayyai Namah
      6. Om Lakshmyai Namah
      7.  Om NityaPushtayai Namah
      8. Om Vibhavaryai Namah
      9. Om Adityai Namah
      10. Om Dityai Namah
      11. Om Dipayai Namah
      12.  Om Vasudhayai Namah
      13.  Om Vasudharinyai Namah
      14. Om Kamalayai Namah
      15. Om Kantayai Namah
      16.  Om Kamakshyai Namah
      17.  Om Kshirodhasambhavam Namah
      18. Om Anugrahapradayai Namah
      19. Om Buddhaye Namah
      20. Om Anaghayai Namah
      21. Om Harivallabhyai Namah
      22. Om Ashokayai Namah
      23. Om Amritayai Namah
      24. Om Diptayai Namah
      25. Om Lokashokavinashinyai Namah
      26. Om Dharmanilayayai Namah
      27. Om Karunayai Namah
      28. Om Lokamatre Namah
      29. Om Padmapriyayai Namah
      30. Om Padmahastayai Namah
      31. Om Padmakshyai Namah
      32. Om Padmasundaryai Namah
      33. Om Padmodbhavayai Namah
      34. Om Padmamukhyai Namah
      35. Om Padmanabhapriyayai Namah
      36. Om Ramayai Namah
      37. Om Padmamaladharayai Namah
      38. Om Devyai Namah
      39. Om Padminyai Namah
      40. Om Padmagandhinyai Namah
      41. Om Punyagandhayai Namah
      42. Om Suprasannayai Namah
      43. Om Prasadabhimukhyai Namah
      44. Om Prabhayai Namah
      45. Om Chandravadanayai Namah
      46. Om Chandrayai Namah
      47. Om Chandrasahodaryai Namah
      48. Om Chaturbhujayai Namah
      49. Om Chandrarupayai Namah
      50. Om Indirayai Namah
      51. Om Indushitalayai Namah
      52. Om Ahladajananyai Namah
      53. Om Pushtayai Namah
      54.  Om Shivayai Namah
      55. Om Shivakaryai Namah
      56. Om Satyai Namah
      57. Om Vimalayai Namah
      58. Om Vishwajananyai Namah
      59. Om Tushtayai Namah
      60. Om Daridryanashinyai Namah
      61. Om Pritipushskarinyai Namah
      62. Om Shantayai Namah
      63. Om Shuklamalyambarayai Namah
      64. Om Shriyai Namah
      65. Om Bhaskaryai Namah
      66. Om Bilvanilayayai Namah
      67. Om Vararohayai Namah
      68. Om Yashaswinyai Namah
      69. Om Vasundharayai Namah
      70. Om Udarangayai Namah
      71. Om Harinyai Namah
      72. Om Hemamalinyai Namah
      73. Om Dhanadhanyakaryai Namah
      74. Om Siddhaye Namah
      75. Om Strainasoumyayai Namah
      76. Om Shubhapradayai Namah
      77. Om Nripaveshmagatanandayai Namah
      78. Om Varalakshmyai Namah
      79. Om Vasupradayai Namah
      80. Om Shubhayai Namah
      81. Om Hiranyaprakarayai Namah
      82. Samudratanaya – Om Samudratanayayai Namah
      83. Jaya – Om Jayayai Namah
      84. Mangala Devi – Om Mangala Devyai Namah
      85. Om Vishnuvakshassthalasthitayai Namah
      86. Om Vishnupatnyai Namah
      87. Om Prasannakshyai Namah
      88. Om Narayanasamashritayai Namah
      89. Om Daridryadhwamsinyai Namah
      90. Om Devyai Namah
      91. Om Sarvopadrava Varinyai Namah
      92.  Om Navadurgayai Namah
      93. Om Mahakalyai Namah
      94. Om Brahmavishnushivatmikayai Namah
      95. Om Trikalajnanasampannayai Namah
      96. Om Bhuvaneshwaryai Namah
      97. Om Krodhasambhavayai Namah

 

 

administrator

Related Articles

Leave a Reply